संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् । तां विप्रलपतां पापं यस्याऽऽर्योऽनुमते गतः ॥

— श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे पञ्चसप्ततितमस्सर्गः (२५ श्लोकम्)

Bharata spoke this note-worthy verse while pledging before Kausalya that he was not involved in sending ShriRaama to the forests:

“If I was involved, then (because of that sin) may I get the same महापापम् (great sin) as that person who does not give the appropriate (as promised) dakshina to the Braahmana who conducted the Daiva-kaaryam, as per the shaastra-niyamams”.